Declension table of ?yātavat

Deva

MasculineSingularDualPlural
Nominativeyātavān yātavantau yātavantaḥ
Vocativeyātavan yātavantau yātavantaḥ
Accusativeyātavantam yātavantau yātavataḥ
Instrumentalyātavatā yātavadbhyām yātavadbhiḥ
Dativeyātavate yātavadbhyām yātavadbhyaḥ
Ablativeyātavataḥ yātavadbhyām yātavadbhyaḥ
Genitiveyātavataḥ yātavatoḥ yātavatām
Locativeyātavati yātavatoḥ yātavatsu

Compound yātavat -

Adverb -yātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria