Declension table of ?yāpitavat

Deva

MasculineSingularDualPlural
Nominativeyāpitavān yāpitavantau yāpitavantaḥ
Vocativeyāpitavan yāpitavantau yāpitavantaḥ
Accusativeyāpitavantam yāpitavantau yāpitavataḥ
Instrumentalyāpitavatā yāpitavadbhyām yāpitavadbhiḥ
Dativeyāpitavate yāpitavadbhyām yāpitavadbhyaḥ
Ablativeyāpitavataḥ yāpitavadbhyām yāpitavadbhyaḥ
Genitiveyāpitavataḥ yāpitavatoḥ yāpitavatām
Locativeyāpitavati yāpitavatoḥ yāpitavatsu

Compound yāpitavat -

Adverb -yāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria