Declension table of ?yāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativeyāpayiṣyan yāpayiṣyantau yāpayiṣyantaḥ
Vocativeyāpayiṣyan yāpayiṣyantau yāpayiṣyantaḥ
Accusativeyāpayiṣyantam yāpayiṣyantau yāpayiṣyataḥ
Instrumentalyāpayiṣyatā yāpayiṣyadbhyām yāpayiṣyadbhiḥ
Dativeyāpayiṣyate yāpayiṣyadbhyām yāpayiṣyadbhyaḥ
Ablativeyāpayiṣyataḥ yāpayiṣyadbhyām yāpayiṣyadbhyaḥ
Genitiveyāpayiṣyataḥ yāpayiṣyatoḥ yāpayiṣyatām
Locativeyāpayiṣyati yāpayiṣyatoḥ yāpayiṣyatsu

Compound yāpayiṣyat -

Adverb -yāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria