Conjugation tables of ūrṇu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstūrṇaumi ūrṇuvaḥ ūrṇumaḥ
Secondūrṇauṣi ūrṇuthaḥ ūrṇutha
Thirdūrṇauti ūrṇutaḥ ūrṇuvanti


MiddleSingularDualPlural
Firstūrṇuve ūrṇuvahe ūrṇumahe
Secondūrṇuṣe ūrṇuvāthe ūrṇudhve
Thirdūrṇute ūrṇuvāte ūrṇuvate


PassiveSingularDualPlural
Firstūrṇūye ūrṇūyāvahe ūrṇūyāmahe
Secondūrṇūyase ūrṇūyethe ūrṇūyadhve
Thirdūrṇūyate ūrṇūyete ūrṇūyante


Imperfect

ActiveSingularDualPlural
Firstaurṇavam aurṇuva aurṇuma
Secondaurṇauḥ aurṇutam aurṇuta
Thirdaurṇaut aurṇutām aurṇuvan


MiddleSingularDualPlural
Firstaurṇuvi aurṇuvahi aurṇumahi
Secondaurṇuthāḥ aurṇuvāthām aurṇudhvam
Thirdaurṇuta aurṇuvātām aurṇuvata


PassiveSingularDualPlural
Firstaurṇūye aurṇūyāvahi aurṇūyāmahi
Secondaurṇūyathāḥ aurṇūyethām aurṇūyadhvam
Thirdaurṇūyata aurṇūyetām aurṇūyanta


Optative

ActiveSingularDualPlural
Firstūrṇuyām ūrṇuyāva ūrṇuyāma
Secondūrṇuyāḥ ūrṇuyātam ūrṇuyāta
Thirdūrṇuyāt ūrṇuyātām ūrṇuyuḥ


MiddleSingularDualPlural
Firstūrṇuvīya ūrṇuvīvahi ūrṇuvīmahi
Secondūrṇuvīthāḥ ūrṇuvīyāthām ūrṇuvīdhvam
Thirdūrṇuvīta ūrṇuvīyātām ūrṇuvīran


PassiveSingularDualPlural
Firstūrṇūyeya ūrṇūyevahi ūrṇūyemahi
Secondūrṇūyethāḥ ūrṇūyeyāthām ūrṇūyedhvam
Thirdūrṇūyeta ūrṇūyeyātām ūrṇūyeran


Imperative

ActiveSingularDualPlural
Firstūrṇavāni ūrṇavāva ūrṇavāma
Secondūrṇuhi ūrṇutam ūrṇuta
Thirdūrṇautu ūrṇutām ūrṇuvantu


MiddleSingularDualPlural
Firstūrṇavai ūrṇavāvahai ūrṇavāmahai
Secondūrṇuṣva ūrṇuvāthām ūrṇudhvam
Thirdūrṇutām ūrṇuvātām ūrṇuvatām


PassiveSingularDualPlural
Firstūrṇūyai ūrṇūyāvahai ūrṇūyāmahai
Secondūrṇūyasva ūrṇūyethām ūrṇūyadhvam
Thirdūrṇūyatām ūrṇūyetām ūrṇūyantām


Future

ActiveSingularDualPlural
Firstūrṇaviṣyāmi ūrṇaviṣyāvaḥ ūrṇaviṣyāmaḥ
Secondūrṇaviṣyasi ūrṇaviṣyathaḥ ūrṇaviṣyatha
Thirdūrṇaviṣyati ūrṇaviṣyataḥ ūrṇaviṣyanti


MiddleSingularDualPlural
Firstūrṇaviṣye ūrṇaviṣyāvahe ūrṇaviṣyāmahe
Secondūrṇaviṣyase ūrṇaviṣyethe ūrṇaviṣyadhve
Thirdūrṇaviṣyate ūrṇaviṣyete ūrṇaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstūrṇavitāsmi ūrṇavitāsvaḥ ūrṇavitāsmaḥ
Secondūrṇavitāsi ūrṇavitāsthaḥ ūrṇavitāstha
Thirdūrṇavitā ūrṇavitārau ūrṇavitāraḥ


Perfect

ActiveSingularDualPlural
Firstūrṇāva ūrṇava ūrṇuva ūrṇaviva ūrṇuma ūrṇavima
Secondūrṇotha ūrṇavitha ūrṇuvathuḥ ūrṇuva
Thirdūrṇāva ūrṇuvatuḥ ūrṇuvuḥ


MiddleSingularDualPlural
Firstūrṇuve ūrṇuvivahe ūrṇuvahe ūrṇuvimahe ūrṇumahe
Secondūrṇuṣe ūrṇuviṣe ūrṇuvāthe ūrṇuvidhve ūrṇudhve
Thirdūrṇuve ūrṇuvāte ūrṇuvire


Benedictive

ActiveSingularDualPlural
Firstūrṇūyāsam ūrṇūyāsva ūrṇūyāsma
Secondūrṇūyāḥ ūrṇūyāstam ūrṇūyāsta
Thirdūrṇūyāt ūrṇūyāstām ūrṇūyāsuḥ

Participles

Past Passive Participle
ūrṇūta m. n. ūrṇūtā f.

Past Active Participle
ūrṇūtavat m. n. ūrṇūtavatī f.

Present Active Participle
ūrṇuvat m. n. ūrṇuvatī f.

Present Middle Participle
ūrṇuvāna m. n. ūrṇuvānā f.

Present Passive Participle
ūrṇūyamāna m. n. ūrṇūyamānā f.

Future Active Participle
ūrṇaviṣyat m. n. ūrṇaviṣyantī f.

Future Middle Participle
ūrṇaviṣyamāṇa m. n. ūrṇaviṣyamāṇā f.

Future Passive Participle
ūrṇavitavya m. n. ūrṇavitavyā f.

Future Passive Participle
ūrṇavya m. n. ūrṇavyā f.

Future Passive Participle
ūrṇvanīya m. n. ūrṇvanīyā f.

Perfect Active Participle
ūrṇuvas m. n. ūrṇūṣī f.

Perfect Middle Participle
ūrṇvāna m. n. ūrṇvānā f.

Indeclinable forms

Infinitive
ūrṇavitum

Absolutive
ūrṇūtvā

Absolutive
-ūrṇūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria