Declension table of ?ūrṇūyamāna

Deva

MasculineSingularDualPlural
Nominativeūrṇūyamānaḥ ūrṇūyamānau ūrṇūyamānāḥ
Vocativeūrṇūyamāna ūrṇūyamānau ūrṇūyamānāḥ
Accusativeūrṇūyamānam ūrṇūyamānau ūrṇūyamānān
Instrumentalūrṇūyamānena ūrṇūyamānābhyām ūrṇūyamānaiḥ ūrṇūyamānebhiḥ
Dativeūrṇūyamānāya ūrṇūyamānābhyām ūrṇūyamānebhyaḥ
Ablativeūrṇūyamānāt ūrṇūyamānābhyām ūrṇūyamānebhyaḥ
Genitiveūrṇūyamānasya ūrṇūyamānayoḥ ūrṇūyamānānām
Locativeūrṇūyamāne ūrṇūyamānayoḥ ūrṇūyamāneṣu

Compound ūrṇūyamāna -

Adverb -ūrṇūyamānam -ūrṇūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria