Declension table of ?ūrṇūtavat

Deva

MasculineSingularDualPlural
Nominativeūrṇūtavān ūrṇūtavantau ūrṇūtavantaḥ
Vocativeūrṇūtavan ūrṇūtavantau ūrṇūtavantaḥ
Accusativeūrṇūtavantam ūrṇūtavantau ūrṇūtavataḥ
Instrumentalūrṇūtavatā ūrṇūtavadbhyām ūrṇūtavadbhiḥ
Dativeūrṇūtavate ūrṇūtavadbhyām ūrṇūtavadbhyaḥ
Ablativeūrṇūtavataḥ ūrṇūtavadbhyām ūrṇūtavadbhyaḥ
Genitiveūrṇūtavataḥ ūrṇūtavatoḥ ūrṇūtavatām
Locativeūrṇūtavati ūrṇūtavatoḥ ūrṇūtavatsu

Compound ūrṇūtavat -

Adverb -ūrṇūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria