तिङन्तावली ऊर्णु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऊर्णौति ऊर्णुतः ऊर्णुवन्ति
मध्यमऊर्णौषि ऊर्णुथः ऊर्णुथ
उत्तमऊर्णौमि ऊर्णुवः ऊर्णुमः


आत्मनेपदेएकद्विबहु
प्रथमऊर्णुते ऊर्णुवाते ऊर्णुवते
मध्यमऊर्णुषे ऊर्णुवाथे ऊर्णुध्वे
उत्तमऊर्णुवे ऊर्णुवहे ऊर्णुमहे


कर्मणिएकद्विबहु
प्रथमऊर्णूयते ऊर्णूयेते ऊर्णूयन्ते
मध्यमऊर्णूयसे ऊर्णूयेथे ऊर्णूयध्वे
उत्तमऊर्णूये ऊर्णूयावहे ऊर्णूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔर्णौत् और्णुताम् और्णुवन्
मध्यमऔर्णौः और्णुतम् और्णुत
उत्तमऔर्णवम् और्णुव और्णुम


आत्मनेपदेएकद्विबहु
प्रथमऔर्णुत और्णुवाताम् और्णुवत
मध्यमऔर्णुथाः और्णुवाथाम् और्णुध्वम्
उत्तमऔर्णुवि और्णुवहि और्णुमहि


कर्मणिएकद्विबहु
प्रथमऔर्णूयत और्णूयेताम् और्णूयन्त
मध्यमऔर्णूयथाः और्णूयेथाम् और्णूयध्वम्
उत्तमऔर्णूये और्णूयावहि और्णूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऊर्णुयात् ऊर्णुयाताम् ऊर्णुयुः
मध्यमऊर्णुयाः ऊर्णुयातम् ऊर्णुयात
उत्तमऊर्णुयाम् ऊर्णुयाव ऊर्णुयाम


आत्मनेपदेएकद्विबहु
प्रथमऊर्णुवीत ऊर्णुवीयाताम् ऊर्णुवीरन्
मध्यमऊर्णुवीथाः ऊर्णुवीयाथाम् ऊर्णुवीध्वम्
उत्तमऊर्णुवीय ऊर्णुवीवहि ऊर्णुवीमहि


कर्मणिएकद्विबहु
प्रथमऊर्णूयेत ऊर्णूयेयाताम् ऊर्णूयेरन्
मध्यमऊर्णूयेथाः ऊर्णूयेयाथाम् ऊर्णूयेध्वम्
उत्तमऊर्णूयेय ऊर्णूयेवहि ऊर्णूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऊर्णौतु ऊर्णुताम् ऊर्णुवन्तु
मध्यमऊर्णुहि ऊर्णुतम् ऊर्णुत
उत्तमऊर्णवानि ऊर्णवाव ऊर्णवाम


आत्मनेपदेएकद्विबहु
प्रथमऊर्णुताम् ऊर्णुवाताम् ऊर्णुवताम्
मध्यमऊर्णुष्व ऊर्णुवाथाम् ऊर्णुध्वम्
उत्तमऊर्णवै ऊर्णवावहै ऊर्णवामहै


कर्मणिएकद्विबहु
प्रथमऊर्णूयताम् ऊर्णूयेताम् ऊर्णूयन्ताम्
मध्यमऊर्णूयस्व ऊर्णूयेथाम् ऊर्णूयध्वम्
उत्तमऊर्णूयै ऊर्णूयावहै ऊर्णूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमऊर्णविष्यति ऊर्णविष्यतः ऊर्णविष्यन्ति
मध्यमऊर्णविष्यसि ऊर्णविष्यथः ऊर्णविष्यथ
उत्तमऊर्णविष्यामि ऊर्णविष्यावः ऊर्णविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमऊर्णविष्यते ऊर्णविष्येते ऊर्णविष्यन्ते
मध्यमऊर्णविष्यसे ऊर्णविष्येथे ऊर्णविष्यध्वे
उत्तमऊर्णविष्ये ऊर्णविष्यावहे ऊर्णविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमऊर्णविता ऊर्णवितारौ ऊर्णवितारः
मध्यमऊर्णवितासि ऊर्णवितास्थः ऊर्णवितास्थ
उत्तमऊर्णवितास्मि ऊर्णवितास्वः ऊर्णवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमऊर्णाव ऊर्णुवतुः ऊर्णुवुः
मध्यमऊर्णोथ ऊर्णविथ ऊर्णुवथुः ऊर्णुव
उत्तमऊर्णाव ऊर्णव ऊर्णुव ऊर्णविव ऊर्णुम ऊर्णविम


आत्मनेपदेएकद्विबहु
प्रथमऊर्णुवे ऊर्णुवाते ऊर्णुविरे
मध्यमऊर्णुषे ऊर्णुविषे ऊर्णुवाथे ऊर्णुविध्वे ऊर्णुध्वे
उत्तमऊर्णुवे ऊर्णुविवहे ऊर्णुवहे ऊर्णुविमहे ऊर्णुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऊर्णूयात् ऊर्णूयास्ताम् ऊर्णूयासुः
मध्यमऊर्णूयाः ऊर्णूयास्तम् ऊर्णूयास्त
उत्तमऊर्णूयासम् ऊर्णूयास्व ऊर्णूयास्म

कृदन्त

क्त
ऊर्णूत m. n. ऊर्णूता f.

क्तवतु
ऊर्णूतवत् m. n. ऊर्णूतवती f.

शतृ
ऊर्णुवत् m. n. ऊर्णुवती f.

शानच्
ऊर्णुवान m. n. ऊर्णुवाना f.

शानच् कर्मणि
ऊर्णूयमान m. n. ऊर्णूयमाना f.

लुडादेश पर
ऊर्णविष्यत् m. n. ऊर्णविष्यन्ती f.

लुडादेश आत्म
ऊर्णविष्यमाण m. n. ऊर्णविष्यमाणा f.

तव्य
ऊर्णवितव्य m. n. ऊर्णवितव्या f.

यत्
ऊर्णव्य m. n. ऊर्णव्या f.

अनीयर्
ऊर्ण्वनीय m. n. ऊर्ण्वनीया f.

लिडादेश पर
ऊर्णुवस् m. n. ऊर्णूषी f.

लिडादेश आत्म
ऊर्ण्वान m. n. ऊर्ण्वाना f.

अव्यय

तुमुन्
ऊर्णवितुम्

क्त्वा
ऊर्णूत्वा

ल्यप्
॰ऊर्णूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria