Declension table of ?ūrṇūyamānā

Deva

FeminineSingularDualPlural
Nominativeūrṇūyamānā ūrṇūyamāne ūrṇūyamānāḥ
Vocativeūrṇūyamāne ūrṇūyamāne ūrṇūyamānāḥ
Accusativeūrṇūyamānām ūrṇūyamāne ūrṇūyamānāḥ
Instrumentalūrṇūyamānayā ūrṇūyamānābhyām ūrṇūyamānābhiḥ
Dativeūrṇūyamānāyai ūrṇūyamānābhyām ūrṇūyamānābhyaḥ
Ablativeūrṇūyamānāyāḥ ūrṇūyamānābhyām ūrṇūyamānābhyaḥ
Genitiveūrṇūyamānāyāḥ ūrṇūyamānayoḥ ūrṇūyamānānām
Locativeūrṇūyamānāyām ūrṇūyamānayoḥ ūrṇūyamānāsu

Adverb -ūrṇūyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria