Declension table of ?ūrṇuvat

Deva

MasculineSingularDualPlural
Nominativeūrṇuvan ūrṇuvantau ūrṇuvantaḥ
Vocativeūrṇuvan ūrṇuvantau ūrṇuvantaḥ
Accusativeūrṇuvantam ūrṇuvantau ūrṇuvataḥ
Instrumentalūrṇuvatā ūrṇuvadbhyām ūrṇuvadbhiḥ
Dativeūrṇuvate ūrṇuvadbhyām ūrṇuvadbhyaḥ
Ablativeūrṇuvataḥ ūrṇuvadbhyām ūrṇuvadbhyaḥ
Genitiveūrṇuvataḥ ūrṇuvatoḥ ūrṇuvatām
Locativeūrṇuvati ūrṇuvatoḥ ūrṇuvatsu

Compound ūrṇuvat -

Adverb -ūrṇuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria