Declension table of ?ūrṇvanīya

Deva

MasculineSingularDualPlural
Nominativeūrṇvanīyaḥ ūrṇvanīyau ūrṇvanīyāḥ
Vocativeūrṇvanīya ūrṇvanīyau ūrṇvanīyāḥ
Accusativeūrṇvanīyam ūrṇvanīyau ūrṇvanīyān
Instrumentalūrṇvanīyena ūrṇvanīyābhyām ūrṇvanīyaiḥ ūrṇvanīyebhiḥ
Dativeūrṇvanīyāya ūrṇvanīyābhyām ūrṇvanīyebhyaḥ
Ablativeūrṇvanīyāt ūrṇvanīyābhyām ūrṇvanīyebhyaḥ
Genitiveūrṇvanīyasya ūrṇvanīyayoḥ ūrṇvanīyānām
Locativeūrṇvanīye ūrṇvanīyayoḥ ūrṇvanīyeṣu

Compound ūrṇvanīya -

Adverb -ūrṇvanīyam -ūrṇvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria