Declension table of ?ūrṇuvatī

Deva

FeminineSingularDualPlural
Nominativeūrṇuvatī ūrṇuvatyau ūrṇuvatyaḥ
Vocativeūrṇuvati ūrṇuvatyau ūrṇuvatyaḥ
Accusativeūrṇuvatīm ūrṇuvatyau ūrṇuvatīḥ
Instrumentalūrṇuvatyā ūrṇuvatībhyām ūrṇuvatībhiḥ
Dativeūrṇuvatyai ūrṇuvatībhyām ūrṇuvatībhyaḥ
Ablativeūrṇuvatyāḥ ūrṇuvatībhyām ūrṇuvatībhyaḥ
Genitiveūrṇuvatyāḥ ūrṇuvatyoḥ ūrṇuvatīnām
Locativeūrṇuvatyām ūrṇuvatyoḥ ūrṇuvatīṣu

Compound ūrṇuvati - ūrṇuvatī -

Adverb -ūrṇuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria