Declension table of ?ūrṇaviṣyat

Deva

MasculineSingularDualPlural
Nominativeūrṇaviṣyan ūrṇaviṣyantau ūrṇaviṣyantaḥ
Vocativeūrṇaviṣyan ūrṇaviṣyantau ūrṇaviṣyantaḥ
Accusativeūrṇaviṣyantam ūrṇaviṣyantau ūrṇaviṣyataḥ
Instrumentalūrṇaviṣyatā ūrṇaviṣyadbhyām ūrṇaviṣyadbhiḥ
Dativeūrṇaviṣyate ūrṇaviṣyadbhyām ūrṇaviṣyadbhyaḥ
Ablativeūrṇaviṣyataḥ ūrṇaviṣyadbhyām ūrṇaviṣyadbhyaḥ
Genitiveūrṇaviṣyataḥ ūrṇaviṣyatoḥ ūrṇaviṣyatām
Locativeūrṇaviṣyati ūrṇaviṣyatoḥ ūrṇaviṣyatsu

Compound ūrṇaviṣyat -

Adverb -ūrṇaviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria