Declension table of ?ūrṇaviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeūrṇaviṣyamāṇā ūrṇaviṣyamāṇe ūrṇaviṣyamāṇāḥ
Vocativeūrṇaviṣyamāṇe ūrṇaviṣyamāṇe ūrṇaviṣyamāṇāḥ
Accusativeūrṇaviṣyamāṇām ūrṇaviṣyamāṇe ūrṇaviṣyamāṇāḥ
Instrumentalūrṇaviṣyamāṇayā ūrṇaviṣyamāṇābhyām ūrṇaviṣyamāṇābhiḥ
Dativeūrṇaviṣyamāṇāyai ūrṇaviṣyamāṇābhyām ūrṇaviṣyamāṇābhyaḥ
Ablativeūrṇaviṣyamāṇāyāḥ ūrṇaviṣyamāṇābhyām ūrṇaviṣyamāṇābhyaḥ
Genitiveūrṇaviṣyamāṇāyāḥ ūrṇaviṣyamāṇayoḥ ūrṇaviṣyamāṇānām
Locativeūrṇaviṣyamāṇāyām ūrṇaviṣyamāṇayoḥ ūrṇaviṣyamāṇāsu

Adverb -ūrṇaviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria