Declension table of ?ūrṇūtavat

Deva

NeuterSingularDualPlural
Nominativeūrṇūtavat ūrṇūtavantī ūrṇūtavatī ūrṇūtavanti
Vocativeūrṇūtavat ūrṇūtavantī ūrṇūtavatī ūrṇūtavanti
Accusativeūrṇūtavat ūrṇūtavantī ūrṇūtavatī ūrṇūtavanti
Instrumentalūrṇūtavatā ūrṇūtavadbhyām ūrṇūtavadbhiḥ
Dativeūrṇūtavate ūrṇūtavadbhyām ūrṇūtavadbhyaḥ
Ablativeūrṇūtavataḥ ūrṇūtavadbhyām ūrṇūtavadbhyaḥ
Genitiveūrṇūtavataḥ ūrṇūtavatoḥ ūrṇūtavatām
Locativeūrṇūtavati ūrṇūtavatoḥ ūrṇūtavatsu

Adverb -ūrṇūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria