Declension table of ?ūrṇaviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeūrṇaviṣyamāṇam ūrṇaviṣyamāṇe ūrṇaviṣyamāṇāni
Vocativeūrṇaviṣyamāṇa ūrṇaviṣyamāṇe ūrṇaviṣyamāṇāni
Accusativeūrṇaviṣyamāṇam ūrṇaviṣyamāṇe ūrṇaviṣyamāṇāni
Instrumentalūrṇaviṣyamāṇena ūrṇaviṣyamāṇābhyām ūrṇaviṣyamāṇaiḥ
Dativeūrṇaviṣyamāṇāya ūrṇaviṣyamāṇābhyām ūrṇaviṣyamāṇebhyaḥ
Ablativeūrṇaviṣyamāṇāt ūrṇaviṣyamāṇābhyām ūrṇaviṣyamāṇebhyaḥ
Genitiveūrṇaviṣyamāṇasya ūrṇaviṣyamāṇayoḥ ūrṇaviṣyamāṇānām
Locativeūrṇaviṣyamāṇe ūrṇaviṣyamāṇayoḥ ūrṇaviṣyamāṇeṣu

Compound ūrṇaviṣyamāṇa -

Adverb -ūrṇaviṣyamāṇam -ūrṇaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria