Declension table of ?ūrṇaviṣyat

Deva

NeuterSingularDualPlural
Nominativeūrṇaviṣyat ūrṇaviṣyantī ūrṇaviṣyatī ūrṇaviṣyanti
Vocativeūrṇaviṣyat ūrṇaviṣyantī ūrṇaviṣyatī ūrṇaviṣyanti
Accusativeūrṇaviṣyat ūrṇaviṣyantī ūrṇaviṣyatī ūrṇaviṣyanti
Instrumentalūrṇaviṣyatā ūrṇaviṣyadbhyām ūrṇaviṣyadbhiḥ
Dativeūrṇaviṣyate ūrṇaviṣyadbhyām ūrṇaviṣyadbhyaḥ
Ablativeūrṇaviṣyataḥ ūrṇaviṣyadbhyām ūrṇaviṣyadbhyaḥ
Genitiveūrṇaviṣyataḥ ūrṇaviṣyatoḥ ūrṇaviṣyatām
Locativeūrṇaviṣyati ūrṇaviṣyatoḥ ūrṇaviṣyatsu

Adverb -ūrṇaviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria