Declension table of ?ūrṇaviṣyantī

Deva

FeminineSingularDualPlural
Nominativeūrṇaviṣyantī ūrṇaviṣyantyau ūrṇaviṣyantyaḥ
Vocativeūrṇaviṣyanti ūrṇaviṣyantyau ūrṇaviṣyantyaḥ
Accusativeūrṇaviṣyantīm ūrṇaviṣyantyau ūrṇaviṣyantīḥ
Instrumentalūrṇaviṣyantyā ūrṇaviṣyantībhyām ūrṇaviṣyantībhiḥ
Dativeūrṇaviṣyantyai ūrṇaviṣyantībhyām ūrṇaviṣyantībhyaḥ
Ablativeūrṇaviṣyantyāḥ ūrṇaviṣyantībhyām ūrṇaviṣyantībhyaḥ
Genitiveūrṇaviṣyantyāḥ ūrṇaviṣyantyoḥ ūrṇaviṣyantīnām
Locativeūrṇaviṣyantyām ūrṇaviṣyantyoḥ ūrṇaviṣyantīṣu

Compound ūrṇaviṣyanti - ūrṇaviṣyantī -

Adverb -ūrṇaviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria