Conjugation tables of spṛh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstspṛhayāmi spṛhayāvaḥ spṛhayāmaḥ
Secondspṛhayasi spṛhayathaḥ spṛhayatha
Thirdspṛhayati spṛhayataḥ spṛhayanti


MiddleSingularDualPlural
Firstspṛhaye spṛhayāvahe spṛhayāmahe
Secondspṛhayase spṛhayethe spṛhayadhve
Thirdspṛhayate spṛhayete spṛhayante


PassiveSingularDualPlural
Firstspṛhye spṛhyāvahe spṛhyāmahe
Secondspṛhyase spṛhyethe spṛhyadhve
Thirdspṛhyate spṛhyete spṛhyante


Imperfect

ActiveSingularDualPlural
Firstaspṛhayam aspṛhayāva aspṛhayāma
Secondaspṛhayaḥ aspṛhayatam aspṛhayata
Thirdaspṛhayat aspṛhayatām aspṛhayan


MiddleSingularDualPlural
Firstaspṛhaye aspṛhayāvahi aspṛhayāmahi
Secondaspṛhayathāḥ aspṛhayethām aspṛhayadhvam
Thirdaspṛhayata aspṛhayetām aspṛhayanta


PassiveSingularDualPlural
Firstaspṛhye aspṛhyāvahi aspṛhyāmahi
Secondaspṛhyathāḥ aspṛhyethām aspṛhyadhvam
Thirdaspṛhyata aspṛhyetām aspṛhyanta


Optative

ActiveSingularDualPlural
Firstspṛhayeyam spṛhayeva spṛhayema
Secondspṛhayeḥ spṛhayetam spṛhayeta
Thirdspṛhayet spṛhayetām spṛhayeyuḥ


MiddleSingularDualPlural
Firstspṛhayeya spṛhayevahi spṛhayemahi
Secondspṛhayethāḥ spṛhayeyāthām spṛhayedhvam
Thirdspṛhayeta spṛhayeyātām spṛhayeran


PassiveSingularDualPlural
Firstspṛhyeya spṛhyevahi spṛhyemahi
Secondspṛhyethāḥ spṛhyeyāthām spṛhyedhvam
Thirdspṛhyeta spṛhyeyātām spṛhyeran


Imperative

ActiveSingularDualPlural
Firstspṛhayāṇi spṛhayāva spṛhayāma
Secondspṛhaya spṛhayatam spṛhayata
Thirdspṛhayatu spṛhayatām spṛhayantu


MiddleSingularDualPlural
Firstspṛhayai spṛhayāvahai spṛhayāmahai
Secondspṛhayasva spṛhayethām spṛhayadhvam
Thirdspṛhayatām spṛhayetām spṛhayantām


PassiveSingularDualPlural
Firstspṛhyai spṛhyāvahai spṛhyāmahai
Secondspṛhyasva spṛhyethām spṛhyadhvam
Thirdspṛhyatām spṛhyetām spṛhyantām


Future

ActiveSingularDualPlural
Firstspṛhayiṣyāmi spṛhayiṣyāvaḥ spṛhayiṣyāmaḥ
Secondspṛhayiṣyasi spṛhayiṣyathaḥ spṛhayiṣyatha
Thirdspṛhayiṣyati spṛhayiṣyataḥ spṛhayiṣyanti


MiddleSingularDualPlural
Firstspṛhayiṣye spṛhayiṣyāvahe spṛhayiṣyāmahe
Secondspṛhayiṣyase spṛhayiṣyethe spṛhayiṣyadhve
Thirdspṛhayiṣyate spṛhayiṣyete spṛhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstspṛhayitāsmi spṛhayitāsvaḥ spṛhayitāsmaḥ
Secondspṛhayitāsi spṛhayitāsthaḥ spṛhayitāstha
Thirdspṛhayitā spṛhayitārau spṛhayitāraḥ

Participles

Past Passive Participle
spṛhita m. n. spṛhitā f.

Past Active Participle
spṛhitavat m. n. spṛhitavatī f.

Present Active Participle
spṛhayat m. n. spṛhayantī f.

Present Middle Participle
spṛhayamāṇa m. n. spṛhayamāṇā f.

Present Passive Participle
spṛhyamāṇa m. n. spṛhyamāṇā f.

Future Active Participle
spṛhayiṣyat m. n. spṛhayiṣyantī f.

Future Middle Participle
spṛhayiṣyamāṇa m. n. spṛhayiṣyamāṇā f.

Future Passive Participle
spṛhayitavya m. n. spṛhayitavyā f.

Future Passive Participle
spṛhya m. n. spṛhyā f.

Future Passive Participle
sparhaṇīya m. n. sparhaṇīyā f.

Indeclinable forms

Infinitive
spṛhayitum

Absolutive
spṛhayitvā

Absolutive
-spṛhayya

Periphrastic Perfect
spṛhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria