Declension table of ?spṛhayiṣyat

Deva

NeuterSingularDualPlural
Nominativespṛhayiṣyat spṛhayiṣyantī spṛhayiṣyatī spṛhayiṣyanti
Vocativespṛhayiṣyat spṛhayiṣyantī spṛhayiṣyatī spṛhayiṣyanti
Accusativespṛhayiṣyat spṛhayiṣyantī spṛhayiṣyatī spṛhayiṣyanti
Instrumentalspṛhayiṣyatā spṛhayiṣyadbhyām spṛhayiṣyadbhiḥ
Dativespṛhayiṣyate spṛhayiṣyadbhyām spṛhayiṣyadbhyaḥ
Ablativespṛhayiṣyataḥ spṛhayiṣyadbhyām spṛhayiṣyadbhyaḥ
Genitivespṛhayiṣyataḥ spṛhayiṣyatoḥ spṛhayiṣyatām
Locativespṛhayiṣyati spṛhayiṣyatoḥ spṛhayiṣyatsu

Adverb -spṛhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria