Declension table of ?spṛhyamāṇa

Deva

MasculineSingularDualPlural
Nominativespṛhyamāṇaḥ spṛhyamāṇau spṛhyamāṇāḥ
Vocativespṛhyamāṇa spṛhyamāṇau spṛhyamāṇāḥ
Accusativespṛhyamāṇam spṛhyamāṇau spṛhyamāṇān
Instrumentalspṛhyamāṇena spṛhyamāṇābhyām spṛhyamāṇaiḥ spṛhyamāṇebhiḥ
Dativespṛhyamāṇāya spṛhyamāṇābhyām spṛhyamāṇebhyaḥ
Ablativespṛhyamāṇāt spṛhyamāṇābhyām spṛhyamāṇebhyaḥ
Genitivespṛhyamāṇasya spṛhyamāṇayoḥ spṛhyamāṇānām
Locativespṛhyamāṇe spṛhyamāṇayoḥ spṛhyamāṇeṣu

Compound spṛhyamāṇa -

Adverb -spṛhyamāṇam -spṛhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria