Declension table of ?spṛhayitavyā

Deva

FeminineSingularDualPlural
Nominativespṛhayitavyā spṛhayitavye spṛhayitavyāḥ
Vocativespṛhayitavye spṛhayitavye spṛhayitavyāḥ
Accusativespṛhayitavyām spṛhayitavye spṛhayitavyāḥ
Instrumentalspṛhayitavyayā spṛhayitavyābhyām spṛhayitavyābhiḥ
Dativespṛhayitavyāyai spṛhayitavyābhyām spṛhayitavyābhyaḥ
Ablativespṛhayitavyāyāḥ spṛhayitavyābhyām spṛhayitavyābhyaḥ
Genitivespṛhayitavyāyāḥ spṛhayitavyayoḥ spṛhayitavyānām
Locativespṛhayitavyāyām spṛhayitavyayoḥ spṛhayitavyāsu

Adverb -spṛhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria