Declension table of ?spṛhyamāṇā

Deva

FeminineSingularDualPlural
Nominativespṛhyamāṇā spṛhyamāṇe spṛhyamāṇāḥ
Vocativespṛhyamāṇe spṛhyamāṇe spṛhyamāṇāḥ
Accusativespṛhyamāṇām spṛhyamāṇe spṛhyamāṇāḥ
Instrumentalspṛhyamāṇayā spṛhyamāṇābhyām spṛhyamāṇābhiḥ
Dativespṛhyamāṇāyai spṛhyamāṇābhyām spṛhyamāṇābhyaḥ
Ablativespṛhyamāṇāyāḥ spṛhyamāṇābhyām spṛhyamāṇābhyaḥ
Genitivespṛhyamāṇāyāḥ spṛhyamāṇayoḥ spṛhyamāṇānām
Locativespṛhyamāṇāyām spṛhyamāṇayoḥ spṛhyamāṇāsu

Adverb -spṛhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria