तिङन्तावली स्पृह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्पृहयति स्पृहयतः स्पृहयन्ति
मध्यमस्पृहयसि स्पृहयथः स्पृहयथ
उत्तमस्पृहयामि स्पृहयावः स्पृहयामः


आत्मनेपदेएकद्विबहु
प्रथमस्पृहयते स्पृहयेते स्पृहयन्ते
मध्यमस्पृहयसे स्पृहयेथे स्पृहयध्वे
उत्तमस्पृहये स्पृहयावहे स्पृहयामहे


कर्मणिएकद्विबहु
प्रथमस्पृह्यते स्पृह्येते स्पृह्यन्ते
मध्यमस्पृह्यसे स्पृह्येथे स्पृह्यध्वे
उत्तमस्पृह्ये स्पृह्यावहे स्पृह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्पृहयत् अस्पृहयताम् अस्पृहयन्
मध्यमअस्पृहयः अस्पृहयतम् अस्पृहयत
उत्तमअस्पृहयम् अस्पृहयाव अस्पृहयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्पृहयत अस्पृहयेताम् अस्पृहयन्त
मध्यमअस्पृहयथाः अस्पृहयेथाम् अस्पृहयध्वम्
उत्तमअस्पृहये अस्पृहयावहि अस्पृहयामहि


कर्मणिएकद्विबहु
प्रथमअस्पृह्यत अस्पृह्येताम् अस्पृह्यन्त
मध्यमअस्पृह्यथाः अस्पृह्येथाम् अस्पृह्यध्वम्
उत्तमअस्पृह्ये अस्पृह्यावहि अस्पृह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पृहयेत् स्पृहयेताम् स्पृहयेयुः
मध्यमस्पृहयेः स्पृहयेतम् स्पृहयेत
उत्तमस्पृहयेयम् स्पृहयेव स्पृहयेम


आत्मनेपदेएकद्विबहु
प्रथमस्पृहयेत स्पृहयेयाताम् स्पृहयेरन्
मध्यमस्पृहयेथाः स्पृहयेयाथाम् स्पृहयेध्वम्
उत्तमस्पृहयेय स्पृहयेवहि स्पृहयेमहि


कर्मणिएकद्विबहु
प्रथमस्पृह्येत स्पृह्येयाताम् स्पृह्येरन्
मध्यमस्पृह्येथाः स्पृह्येयाथाम् स्पृह्येध्वम्
उत्तमस्पृह्येय स्पृह्येवहि स्पृह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्पृहयतु स्पृहयताम् स्पृहयन्तु
मध्यमस्पृहय स्पृहयतम् स्पृहयत
उत्तमस्पृहयाणि स्पृहयाव स्पृहयाम


आत्मनेपदेएकद्विबहु
प्रथमस्पृहयताम् स्पृहयेताम् स्पृहयन्ताम्
मध्यमस्पृहयस्व स्पृहयेथाम् स्पृहयध्वम्
उत्तमस्पृहयै स्पृहयावहै स्पृहयामहै


कर्मणिएकद्विबहु
प्रथमस्पृह्यताम् स्पृह्येताम् स्पृह्यन्ताम्
मध्यमस्पृह्यस्व स्पृह्येथाम् स्पृह्यध्वम्
उत्तमस्पृह्यै स्पृह्यावहै स्पृह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्पृहयिष्यति स्पृहयिष्यतः स्पृहयिष्यन्ति
मध्यमस्पृहयिष्यसि स्पृहयिष्यथः स्पृहयिष्यथ
उत्तमस्पृहयिष्यामि स्पृहयिष्यावः स्पृहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्पृहयिष्यते स्पृहयिष्येते स्पृहयिष्यन्ते
मध्यमस्पृहयिष्यसे स्पृहयिष्येथे स्पृहयिष्यध्वे
उत्तमस्पृहयिष्ये स्पृहयिष्यावहे स्पृहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्पृहयिता स्पृहयितारौ स्पृहयितारः
मध्यमस्पृहयितासि स्पृहयितास्थः स्पृहयितास्थ
उत्तमस्पृहयितास्मि स्पृहयितास्वः स्पृहयितास्मः

कृदन्त

क्त
स्पृहित m. n. स्पृहिता f.

क्तवतु
स्पृहितवत् m. n. स्पृहितवती f.

शतृ
स्पृहयत् m. n. स्पृहयन्ती f.

शानच्
स्पृहयमाण m. n. स्पृहयमाणा f.

शानच् कर्मणि
स्पृह्यमाण m. n. स्पृह्यमाणा f.

लुडादेश पर
स्पृहयिष्यत् m. n. स्पृहयिष्यन्ती f.

लुडादेश आत्म
स्पृहयिष्यमाण m. n. स्पृहयिष्यमाणा f.

तव्य
स्पृहयितव्य m. n. स्पृहयितव्या f.

यत्
स्पृह्य m. n. स्पृह्या f.

अनीयर्
स्पर्हणीय m. n. स्पर्हणीया f.

अव्यय

तुमुन्
स्पृहयितुम्

क्त्वा
स्पृहयित्वा

ल्यप्
॰स्पृहय्य

लिट्
स्पृहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria