Declension table of ?spṛhayitavya

Deva

NeuterSingularDualPlural
Nominativespṛhayitavyam spṛhayitavye spṛhayitavyāni
Vocativespṛhayitavya spṛhayitavye spṛhayitavyāni
Accusativespṛhayitavyam spṛhayitavye spṛhayitavyāni
Instrumentalspṛhayitavyena spṛhayitavyābhyām spṛhayitavyaiḥ
Dativespṛhayitavyāya spṛhayitavyābhyām spṛhayitavyebhyaḥ
Ablativespṛhayitavyāt spṛhayitavyābhyām spṛhayitavyebhyaḥ
Genitivespṛhayitavyasya spṛhayitavyayoḥ spṛhayitavyānām
Locativespṛhayitavye spṛhayitavyayoḥ spṛhayitavyeṣu

Compound spṛhayitavya -

Adverb -spṛhayitavyam -spṛhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria