Declension table of ?sparhaṇīyā

Deva

FeminineSingularDualPlural
Nominativesparhaṇīyā sparhaṇīye sparhaṇīyāḥ
Vocativesparhaṇīye sparhaṇīye sparhaṇīyāḥ
Accusativesparhaṇīyām sparhaṇīye sparhaṇīyāḥ
Instrumentalsparhaṇīyayā sparhaṇīyābhyām sparhaṇīyābhiḥ
Dativesparhaṇīyāyai sparhaṇīyābhyām sparhaṇīyābhyaḥ
Ablativesparhaṇīyāyāḥ sparhaṇīyābhyām sparhaṇīyābhyaḥ
Genitivesparhaṇīyāyāḥ sparhaṇīyayoḥ sparhaṇīyānām
Locativesparhaṇīyāyām sparhaṇīyayoḥ sparhaṇīyāsu

Adverb -sparhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria