Declension table of ?spṛhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativespṛhayiṣyantī spṛhayiṣyantyau spṛhayiṣyantyaḥ
Vocativespṛhayiṣyanti spṛhayiṣyantyau spṛhayiṣyantyaḥ
Accusativespṛhayiṣyantīm spṛhayiṣyantyau spṛhayiṣyantīḥ
Instrumentalspṛhayiṣyantyā spṛhayiṣyantībhyām spṛhayiṣyantībhiḥ
Dativespṛhayiṣyantyai spṛhayiṣyantībhyām spṛhayiṣyantībhyaḥ
Ablativespṛhayiṣyantyāḥ spṛhayiṣyantībhyām spṛhayiṣyantībhyaḥ
Genitivespṛhayiṣyantyāḥ spṛhayiṣyantyoḥ spṛhayiṣyantīnām
Locativespṛhayiṣyantyām spṛhayiṣyantyoḥ spṛhayiṣyantīṣu

Compound spṛhayiṣyanti - spṛhayiṣyantī -

Adverb -spṛhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria