Declension table of ?spṛhayiṣyat

Deva

MasculineSingularDualPlural
Nominativespṛhayiṣyan spṛhayiṣyantau spṛhayiṣyantaḥ
Vocativespṛhayiṣyan spṛhayiṣyantau spṛhayiṣyantaḥ
Accusativespṛhayiṣyantam spṛhayiṣyantau spṛhayiṣyataḥ
Instrumentalspṛhayiṣyatā spṛhayiṣyadbhyām spṛhayiṣyadbhiḥ
Dativespṛhayiṣyate spṛhayiṣyadbhyām spṛhayiṣyadbhyaḥ
Ablativespṛhayiṣyataḥ spṛhayiṣyadbhyām spṛhayiṣyadbhyaḥ
Genitivespṛhayiṣyataḥ spṛhayiṣyatoḥ spṛhayiṣyatām
Locativespṛhayiṣyati spṛhayiṣyatoḥ spṛhayiṣyatsu

Compound spṛhayiṣyat -

Adverb -spṛhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria