Declension table of ?spṛhitavat

Deva

MasculineSingularDualPlural
Nominativespṛhitavān spṛhitavantau spṛhitavantaḥ
Vocativespṛhitavan spṛhitavantau spṛhitavantaḥ
Accusativespṛhitavantam spṛhitavantau spṛhitavataḥ
Instrumentalspṛhitavatā spṛhitavadbhyām spṛhitavadbhiḥ
Dativespṛhitavate spṛhitavadbhyām spṛhitavadbhyaḥ
Ablativespṛhitavataḥ spṛhitavadbhyām spṛhitavadbhyaḥ
Genitivespṛhitavataḥ spṛhitavatoḥ spṛhitavatām
Locativespṛhitavati spṛhitavatoḥ spṛhitavatsu

Compound spṛhitavat -

Adverb -spṛhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria