Declension table of ?spṛhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativespṛhayiṣyamāṇā spṛhayiṣyamāṇe spṛhayiṣyamāṇāḥ
Vocativespṛhayiṣyamāṇe spṛhayiṣyamāṇe spṛhayiṣyamāṇāḥ
Accusativespṛhayiṣyamāṇām spṛhayiṣyamāṇe spṛhayiṣyamāṇāḥ
Instrumentalspṛhayiṣyamāṇayā spṛhayiṣyamāṇābhyām spṛhayiṣyamāṇābhiḥ
Dativespṛhayiṣyamāṇāyai spṛhayiṣyamāṇābhyām spṛhayiṣyamāṇābhyaḥ
Ablativespṛhayiṣyamāṇāyāḥ spṛhayiṣyamāṇābhyām spṛhayiṣyamāṇābhyaḥ
Genitivespṛhayiṣyamāṇāyāḥ spṛhayiṣyamāṇayoḥ spṛhayiṣyamāṇānām
Locativespṛhayiṣyamāṇāyām spṛhayiṣyamāṇayoḥ spṛhayiṣyamāṇāsu

Adverb -spṛhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria