Declension table of ?spṛhayantī

Deva

FeminineSingularDualPlural
Nominativespṛhayantī spṛhayantyau spṛhayantyaḥ
Vocativespṛhayanti spṛhayantyau spṛhayantyaḥ
Accusativespṛhayantīm spṛhayantyau spṛhayantīḥ
Instrumentalspṛhayantyā spṛhayantībhyām spṛhayantībhiḥ
Dativespṛhayantyai spṛhayantībhyām spṛhayantībhyaḥ
Ablativespṛhayantyāḥ spṛhayantībhyām spṛhayantībhyaḥ
Genitivespṛhayantyāḥ spṛhayantyoḥ spṛhayantīnām
Locativespṛhayantyām spṛhayantyoḥ spṛhayantīṣu

Compound spṛhayanti - spṛhayantī -

Adverb -spṛhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria