Declension table of ?spṛhayamāṇa

Deva

NeuterSingularDualPlural
Nominativespṛhayamāṇam spṛhayamāṇe spṛhayamāṇāni
Vocativespṛhayamāṇa spṛhayamāṇe spṛhayamāṇāni
Accusativespṛhayamāṇam spṛhayamāṇe spṛhayamāṇāni
Instrumentalspṛhayamāṇena spṛhayamāṇābhyām spṛhayamāṇaiḥ
Dativespṛhayamāṇāya spṛhayamāṇābhyām spṛhayamāṇebhyaḥ
Ablativespṛhayamāṇāt spṛhayamāṇābhyām spṛhayamāṇebhyaḥ
Genitivespṛhayamāṇasya spṛhayamāṇayoḥ spṛhayamāṇānām
Locativespṛhayamāṇe spṛhayamāṇayoḥ spṛhayamāṇeṣu

Compound spṛhayamāṇa -

Adverb -spṛhayamāṇam -spṛhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria