Declension table of ?spṛhitavatī

Deva

FeminineSingularDualPlural
Nominativespṛhitavatī spṛhitavatyau spṛhitavatyaḥ
Vocativespṛhitavati spṛhitavatyau spṛhitavatyaḥ
Accusativespṛhitavatīm spṛhitavatyau spṛhitavatīḥ
Instrumentalspṛhitavatyā spṛhitavatībhyām spṛhitavatībhiḥ
Dativespṛhitavatyai spṛhitavatībhyām spṛhitavatībhyaḥ
Ablativespṛhitavatyāḥ spṛhitavatībhyām spṛhitavatībhyaḥ
Genitivespṛhitavatyāḥ spṛhitavatyoḥ spṛhitavatīnām
Locativespṛhitavatyām spṛhitavatyoḥ spṛhitavatīṣu

Compound spṛhitavati - spṛhitavatī -

Adverb -spṛhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria