Conjugation tables of sah_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsahāmi sahāvaḥ sahāmaḥ
Secondsahasi sahathaḥ sahatha
Thirdsahati sahataḥ sahanti


MiddleSingularDualPlural
Firstsahe sahāvahe sahāmahe
Secondsahase sahethe sahadhve
Thirdsahate sahete sahante


PassiveSingularDualPlural
Firstsahye sahyāvahe sahyāmahe
Secondsahyase sahyethe sahyadhve
Thirdsahyate sahyete sahyante


Imperfect

ActiveSingularDualPlural
Firstasaham asahāva asahāma
Secondasahaḥ asahatam asahata
Thirdasahat asahatām asahan


MiddleSingularDualPlural
Firstasahe asahāvahi asahāmahi
Secondasahathāḥ asahethām asahadhvam
Thirdasahata asahetām asahanta


PassiveSingularDualPlural
Firstasahye asahyāvahi asahyāmahi
Secondasahyathāḥ asahyethām asahyadhvam
Thirdasahyata asahyetām asahyanta


Optative

ActiveSingularDualPlural
Firstsaheyam saheva sahema
Secondsaheḥ sahetam saheta
Thirdsahet sahetām saheyuḥ


MiddleSingularDualPlural
Firstsaheya sahevahi sahemahi
Secondsahethāḥ saheyāthām sahedhvam
Thirdsaheta saheyātām saheran


PassiveSingularDualPlural
Firstsahyeya sahyevahi sahyemahi
Secondsahyethāḥ sahyeyāthām sahyedhvam
Thirdsahyeta sahyeyātām sahyeran


Imperative

ActiveSingularDualPlural
Firstsahāni sahāva sahāma
Secondsaha sahatam sahata
Thirdsahatu sahatām sahantu


MiddleSingularDualPlural
Firstsahai sahāvahai sahāmahai
Secondsahasva sahethām sahadhvam
Thirdsahatām sahetām sahantām


PassiveSingularDualPlural
Firstsahyai sahyāvahai sahyāmahai
Secondsahyasva sahyethām sahyadhvam
Thirdsahyatām sahyetām sahyantām


Future

ActiveSingularDualPlural
Firstsahiṣyāmi sakṣyāmi sahiṣyāvaḥ sakṣyāvaḥ sahiṣyāmaḥ sakṣyāmaḥ
Secondsahiṣyasi sakṣyasi sahiṣyathaḥ sakṣyathaḥ sahiṣyatha sakṣyatha
Thirdsahiṣyati sakṣyati sahiṣyataḥ sakṣyataḥ sahiṣyanti sakṣyanti


MiddleSingularDualPlural
Firstsahiṣye sakṣye sahiṣyāvahe sakṣyāvahe sahiṣyāmahe sakṣyāmahe
Secondsahiṣyase sakṣyase sahiṣyethe sakṣyethe sahiṣyadhve sakṣyadhve
Thirdsahiṣyate sakṣyate sahiṣyete sakṣyete sahiṣyante sakṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsoḍhāsmi sahitāsmi soḍhāsvaḥ sahitāsvaḥ soḍhāsmaḥ sahitāsmaḥ
Secondsoḍhāsi sahitāsi soḍhāsthaḥ sahitāsthaḥ soḍhāstha sahitāstha
Thirdsoḍhā sahitā soḍhārau sahitārau soḍhāraḥ sahitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāha sasaha sehiva sehima
Secondsehitha sasāḍha sehathuḥ seha
Thirdsasāha sehatuḥ sehuḥ


MiddleSingularDualPlural
Firstsehe sehivahe sehimahe
Secondsehiṣe sehāthe sehidhve
Thirdsehe sehāte sehire


Benedictive

ActiveSingularDualPlural
Firstsahyāsam sahyāsva sahyāsma
Secondsahyāḥ sahyāstam sahyāsta
Thirdsahyāt sahyāstām sahyāsuḥ

Participles

Past Passive Participle
sahita m. n. sahitā f.

Past Passive Participle
sāḍha m. n. sāḍhā f.

Past Passive Participle
soḍha m. n. soḍhā f.

Past Active Participle
soḍhavat m. n. soḍhavatī f.

Past Active Participle
sāḍhavat m. n. sāḍhavatī f.

Past Active Participle
sahitavat m. n. sahitavatī f.

Present Active Participle
sahat m. n. sahantī f.

Present Middle Participle
sahamāna m. n. sahamānā f.

Present Passive Participle
sahyamāna m. n. sahyamānā f.

Future Active Participle
sakṣyat m. n. sakṣyantī f.

Future Active Participle
sahiṣyat m. n. sahiṣyantī f.

Future Middle Participle
sahiṣyamāṇa m. n. sahiṣyamāṇā f.

Future Middle Participle
sakṣyamāṇa m. n. sakṣyamāṇā f.

Future Passive Participle
soḍhavya m. n. soḍhavyā f.

Future Passive Participle
sahitavya m. n. sahitavyā f.

Future Passive Participle
sahya m. n. sahyā f.

Future Passive Participle
sahanīya m. n. sahanīyā f.

Perfect Active Participle
sehivas m. n. sehuṣī f.

Perfect Middle Participle
sehāna m. n. sehānā f.

Indeclinable forms

Infinitive
soḍhum

Infinitive
sahitum

Absolutive
soḍhvā

Absolutive
sāḍhvā

Absolutive
sahitvā

Absolutive
-sohya

Absolutive
-sahya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsāhayāmi sāhayāvaḥ sāhayāmaḥ
Secondsāhayasi sāhayathaḥ sāhayatha
Thirdsāhayati sāhayataḥ sāhayanti


MiddleSingularDualPlural
Firstsāhaye sāhayāvahe sāhayāmahe
Secondsāhayase sāhayethe sāhayadhve
Thirdsāhayate sāhayete sāhayante


PassiveSingularDualPlural
Firstsāhye sāhyāvahe sāhyāmahe
Secondsāhyase sāhyethe sāhyadhve
Thirdsāhyate sāhyete sāhyante


Imperfect

ActiveSingularDualPlural
Firstasāhayam asāhayāva asāhayāma
Secondasāhayaḥ asāhayatam asāhayata
Thirdasāhayat asāhayatām asāhayan


MiddleSingularDualPlural
Firstasāhaye asāhayāvahi asāhayāmahi
Secondasāhayathāḥ asāhayethām asāhayadhvam
Thirdasāhayata asāhayetām asāhayanta


PassiveSingularDualPlural
Firstasāhye asāhyāvahi asāhyāmahi
Secondasāhyathāḥ asāhyethām asāhyadhvam
Thirdasāhyata asāhyetām asāhyanta


Optative

ActiveSingularDualPlural
Firstsāhayeyam sāhayeva sāhayema
Secondsāhayeḥ sāhayetam sāhayeta
Thirdsāhayet sāhayetām sāhayeyuḥ


MiddleSingularDualPlural
Firstsāhayeya sāhayevahi sāhayemahi
Secondsāhayethāḥ sāhayeyāthām sāhayedhvam
Thirdsāhayeta sāhayeyātām sāhayeran


PassiveSingularDualPlural
Firstsāhyeya sāhyevahi sāhyemahi
Secondsāhyethāḥ sāhyeyāthām sāhyedhvam
Thirdsāhyeta sāhyeyātām sāhyeran


Imperative

ActiveSingularDualPlural
Firstsāhayāni sāhayāva sāhayāma
Secondsāhaya sāhayatam sāhayata
Thirdsāhayatu sāhayatām sāhayantu


MiddleSingularDualPlural
Firstsāhayai sāhayāvahai sāhayāmahai
Secondsāhayasva sāhayethām sāhayadhvam
Thirdsāhayatām sāhayetām sāhayantām


PassiveSingularDualPlural
Firstsāhyai sāhyāvahai sāhyāmahai
Secondsāhyasva sāhyethām sāhyadhvam
Thirdsāhyatām sāhyetām sāhyantām


Future

ActiveSingularDualPlural
Firstsāhayiṣyāmi sāhayiṣyāvaḥ sāhayiṣyāmaḥ
Secondsāhayiṣyasi sāhayiṣyathaḥ sāhayiṣyatha
Thirdsāhayiṣyati sāhayiṣyataḥ sāhayiṣyanti


MiddleSingularDualPlural
Firstsāhayiṣye sāhayiṣyāvahe sāhayiṣyāmahe
Secondsāhayiṣyase sāhayiṣyethe sāhayiṣyadhve
Thirdsāhayiṣyate sāhayiṣyete sāhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsāhayitāsmi sāhayitāsvaḥ sāhayitāsmaḥ
Secondsāhayitāsi sāhayitāsthaḥ sāhayitāstha
Thirdsāhayitā sāhayitārau sāhayitāraḥ

Participles

Past Passive Participle
sāhita m. n. sāhitā f.

Past Active Participle
sāhitavat m. n. sāhitavatī f.

Present Active Participle
sāhayat m. n. sāhayantī f.

Present Middle Participle
sāhayamāna m. n. sāhayamānā f.

Present Passive Participle
sāhyamāna m. n. sāhyamānā f.

Future Active Participle
sāhayiṣyat m. n. sāhayiṣyantī f.

Future Middle Participle
sāhayiṣyamāṇa m. n. sāhayiṣyamāṇā f.

Future Passive Participle
sāhya m. n. sāhyā f.

Future Passive Participle
sāhanīya m. n. sāhanīyā f.

Future Passive Participle
sāhayitavya m. n. sāhayitavyā f.

Indeclinable forms

Infinitive
sāhayitum

Absolutive
sāhayitvā

Absolutive
-sāhya

Periphrastic Perfect
sāhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria