Declension table of ?sāhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesāhayiṣyamāṇam sāhayiṣyamāṇe sāhayiṣyamāṇāni
Vocativesāhayiṣyamāṇa sāhayiṣyamāṇe sāhayiṣyamāṇāni
Accusativesāhayiṣyamāṇam sāhayiṣyamāṇe sāhayiṣyamāṇāni
Instrumentalsāhayiṣyamāṇena sāhayiṣyamāṇābhyām sāhayiṣyamāṇaiḥ
Dativesāhayiṣyamāṇāya sāhayiṣyamāṇābhyām sāhayiṣyamāṇebhyaḥ
Ablativesāhayiṣyamāṇāt sāhayiṣyamāṇābhyām sāhayiṣyamāṇebhyaḥ
Genitivesāhayiṣyamāṇasya sāhayiṣyamāṇayoḥ sāhayiṣyamāṇānām
Locativesāhayiṣyamāṇe sāhayiṣyamāṇayoḥ sāhayiṣyamāṇeṣu

Compound sāhayiṣyamāṇa -

Adverb -sāhayiṣyamāṇam -sāhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria