Declension table of ?sāhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesāhayiṣyamāṇā sāhayiṣyamāṇe sāhayiṣyamāṇāḥ
Vocativesāhayiṣyamāṇe sāhayiṣyamāṇe sāhayiṣyamāṇāḥ
Accusativesāhayiṣyamāṇām sāhayiṣyamāṇe sāhayiṣyamāṇāḥ
Instrumentalsāhayiṣyamāṇayā sāhayiṣyamāṇābhyām sāhayiṣyamāṇābhiḥ
Dativesāhayiṣyamāṇāyai sāhayiṣyamāṇābhyām sāhayiṣyamāṇābhyaḥ
Ablativesāhayiṣyamāṇāyāḥ sāhayiṣyamāṇābhyām sāhayiṣyamāṇābhyaḥ
Genitivesāhayiṣyamāṇāyāḥ sāhayiṣyamāṇayoḥ sāhayiṣyamāṇānām
Locativesāhayiṣyamāṇāyām sāhayiṣyamāṇayoḥ sāhayiṣyamāṇāsu

Adverb -sāhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria