Declension table of ?sāhayiṣyat

Deva

MasculineSingularDualPlural
Nominativesāhayiṣyan sāhayiṣyantau sāhayiṣyantaḥ
Vocativesāhayiṣyan sāhayiṣyantau sāhayiṣyantaḥ
Accusativesāhayiṣyantam sāhayiṣyantau sāhayiṣyataḥ
Instrumentalsāhayiṣyatā sāhayiṣyadbhyām sāhayiṣyadbhiḥ
Dativesāhayiṣyate sāhayiṣyadbhyām sāhayiṣyadbhyaḥ
Ablativesāhayiṣyataḥ sāhayiṣyadbhyām sāhayiṣyadbhyaḥ
Genitivesāhayiṣyataḥ sāhayiṣyatoḥ sāhayiṣyatām
Locativesāhayiṣyati sāhayiṣyatoḥ sāhayiṣyatsu

Compound sāhayiṣyat -

Adverb -sāhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria