Declension table of ?sāhyamāna

Deva

MasculineSingularDualPlural
Nominativesāhyamānaḥ sāhyamānau sāhyamānāḥ
Vocativesāhyamāna sāhyamānau sāhyamānāḥ
Accusativesāhyamānam sāhyamānau sāhyamānān
Instrumentalsāhyamānena sāhyamānābhyām sāhyamānaiḥ sāhyamānebhiḥ
Dativesāhyamānāya sāhyamānābhyām sāhyamānebhyaḥ
Ablativesāhyamānāt sāhyamānābhyām sāhyamānebhyaḥ
Genitivesāhyamānasya sāhyamānayoḥ sāhyamānānām
Locativesāhyamāne sāhyamānayoḥ sāhyamāneṣu

Compound sāhyamāna -

Adverb -sāhyamānam -sāhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria