Declension table of ?sahiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesahiṣyamāṇā sahiṣyamāṇe sahiṣyamāṇāḥ
Vocativesahiṣyamāṇe sahiṣyamāṇe sahiṣyamāṇāḥ
Accusativesahiṣyamāṇām sahiṣyamāṇe sahiṣyamāṇāḥ
Instrumentalsahiṣyamāṇayā sahiṣyamāṇābhyām sahiṣyamāṇābhiḥ
Dativesahiṣyamāṇāyai sahiṣyamāṇābhyām sahiṣyamāṇābhyaḥ
Ablativesahiṣyamāṇāyāḥ sahiṣyamāṇābhyām sahiṣyamāṇābhyaḥ
Genitivesahiṣyamāṇāyāḥ sahiṣyamāṇayoḥ sahiṣyamāṇānām
Locativesahiṣyamāṇāyām sahiṣyamāṇayoḥ sahiṣyamāṇāsu

Adverb -sahiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria