Declension table of ?sahitavat

Deva

NeuterSingularDualPlural
Nominativesahitavat sahitavantī sahitavatī sahitavanti
Vocativesahitavat sahitavantī sahitavatī sahitavanti
Accusativesahitavat sahitavantī sahitavatī sahitavanti
Instrumentalsahitavatā sahitavadbhyām sahitavadbhiḥ
Dativesahitavate sahitavadbhyām sahitavadbhyaḥ
Ablativesahitavataḥ sahitavadbhyām sahitavadbhyaḥ
Genitivesahitavataḥ sahitavatoḥ sahitavatām
Locativesahitavati sahitavatoḥ sahitavatsu

Adverb -sahitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria