Declension table of ?sāhita

Deva

MasculineSingularDualPlural
Nominativesāhitaḥ sāhitau sāhitāḥ
Vocativesāhita sāhitau sāhitāḥ
Accusativesāhitam sāhitau sāhitān
Instrumentalsāhitena sāhitābhyām sāhitaiḥ sāhitebhiḥ
Dativesāhitāya sāhitābhyām sāhitebhyaḥ
Ablativesāhitāt sāhitābhyām sāhitebhyaḥ
Genitivesāhitasya sāhitayoḥ sāhitānām
Locativesāhite sāhitayoḥ sāhiteṣu

Compound sāhita -

Adverb -sāhitam -sāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria