Declension table of ?sāhanīya

Deva

NeuterSingularDualPlural
Nominativesāhanīyam sāhanīye sāhanīyāni
Vocativesāhanīya sāhanīye sāhanīyāni
Accusativesāhanīyam sāhanīye sāhanīyāni
Instrumentalsāhanīyena sāhanīyābhyām sāhanīyaiḥ
Dativesāhanīyāya sāhanīyābhyām sāhanīyebhyaḥ
Ablativesāhanīyāt sāhanīyābhyām sāhanīyebhyaḥ
Genitivesāhanīyasya sāhanīyayoḥ sāhanīyānām
Locativesāhanīye sāhanīyayoḥ sāhanīyeṣu

Compound sāhanīya -

Adverb -sāhanīyam -sāhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria