Declension table of ?sāḍhavatī

Deva

FeminineSingularDualPlural
Nominativesāḍhavatī sāḍhavatyau sāḍhavatyaḥ
Vocativesāḍhavati sāḍhavatyau sāḍhavatyaḥ
Accusativesāḍhavatīm sāḍhavatyau sāḍhavatīḥ
Instrumentalsāḍhavatyā sāḍhavatībhyām sāḍhavatībhiḥ
Dativesāḍhavatyai sāḍhavatībhyām sāḍhavatībhyaḥ
Ablativesāḍhavatyāḥ sāḍhavatībhyām sāḍhavatībhyaḥ
Genitivesāḍhavatyāḥ sāḍhavatyoḥ sāḍhavatīnām
Locativesāḍhavatyām sāḍhavatyoḥ sāḍhavatīṣu

Compound sāḍhavati - sāḍhavatī -

Adverb -sāḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria