Declension table of ?sāhitā

Deva

FeminineSingularDualPlural
Nominativesāhitā sāhite sāhitāḥ
Vocativesāhite sāhite sāhitāḥ
Accusativesāhitām sāhite sāhitāḥ
Instrumentalsāhitayā sāhitābhyām sāhitābhiḥ
Dativesāhitāyai sāhitābhyām sāhitābhyaḥ
Ablativesāhitāyāḥ sāhitābhyām sāhitābhyaḥ
Genitivesāhitāyāḥ sāhitayoḥ sāhitānām
Locativesāhitāyām sāhitayoḥ sāhitāsu

Adverb -sāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria