Declension table of ?sāhayitavyā

Deva

FeminineSingularDualPlural
Nominativesāhayitavyā sāhayitavye sāhayitavyāḥ
Vocativesāhayitavye sāhayitavye sāhayitavyāḥ
Accusativesāhayitavyām sāhayitavye sāhayitavyāḥ
Instrumentalsāhayitavyayā sāhayitavyābhyām sāhayitavyābhiḥ
Dativesāhayitavyāyai sāhayitavyābhyām sāhayitavyābhyaḥ
Ablativesāhayitavyāyāḥ sāhayitavyābhyām sāhayitavyābhyaḥ
Genitivesāhayitavyāyāḥ sāhayitavyayoḥ sāhayitavyānām
Locativesāhayitavyāyām sāhayitavyayoḥ sāhayitavyāsu

Adverb -sāhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria