Declension table of ?sakṣyantī

Deva

FeminineSingularDualPlural
Nominativesakṣyantī sakṣyantyau sakṣyantyaḥ
Vocativesakṣyanti sakṣyantyau sakṣyantyaḥ
Accusativesakṣyantīm sakṣyantyau sakṣyantīḥ
Instrumentalsakṣyantyā sakṣyantībhyām sakṣyantībhiḥ
Dativesakṣyantyai sakṣyantībhyām sakṣyantībhyaḥ
Ablativesakṣyantyāḥ sakṣyantībhyām sakṣyantībhyaḥ
Genitivesakṣyantyāḥ sakṣyantyoḥ sakṣyantīnām
Locativesakṣyantyām sakṣyantyoḥ sakṣyantīṣu

Compound sakṣyanti - sakṣyantī -

Adverb -sakṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria