तिङन्तावली
सह्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सहति
सहतः
सहन्ति
मध्यम
सहसि
सहथः
सहथ
उत्तम
सहामि
सहावः
सहामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सहते
सहेते
सहन्ते
मध्यम
सहसे
सहेथे
सहध्वे
उत्तम
सहे
सहावहे
सहामहे
कर्मणि
एक
द्वि
बहु
प्रथम
सह्यते
सह्येते
सह्यन्ते
मध्यम
सह्यसे
सह्येथे
सह्यध्वे
उत्तम
सह्ये
सह्यावहे
सह्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असहत्
असहताम्
असहन्
मध्यम
असहः
असहतम्
असहत
उत्तम
असहम्
असहाव
असहाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असहत
असहेताम्
असहन्त
मध्यम
असहथाः
असहेथाम्
असहध्वम्
उत्तम
असहे
असहावहि
असहामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असह्यत
असह्येताम्
असह्यन्त
मध्यम
असह्यथाः
असह्येथाम्
असह्यध्वम्
उत्तम
असह्ये
असह्यावहि
असह्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सहेत्
सहेताम्
सहेयुः
मध्यम
सहेः
सहेतम्
सहेत
उत्तम
सहेयम्
सहेव
सहेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सहेत
सहेयाताम्
सहेरन्
मध्यम
सहेथाः
सहेयाथाम्
सहेध्वम्
उत्तम
सहेय
सहेवहि
सहेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
सह्येत
सह्येयाताम्
सह्येरन्
मध्यम
सह्येथाः
सह्येयाथाम्
सह्येध्वम्
उत्तम
सह्येय
सह्येवहि
सह्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सहतु
सहताम्
सहन्तु
मध्यम
सह
सहतम्
सहत
उत्तम
सहानि
सहाव
सहाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सहताम्
सहेताम्
सहन्ताम्
मध्यम
सहस्व
सहेथाम्
सहध्वम्
उत्तम
सहै
सहावहै
सहामहै
कर्मणि
एक
द्वि
बहु
प्रथम
सह्यताम्
सह्येताम्
सह्यन्ताम्
मध्यम
सह्यस्व
सह्येथाम्
सह्यध्वम्
उत्तम
सह्यै
सह्यावहै
सह्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सहिष्यति
सक्ष्यति
सहिष्यतः
सक्ष्यतः
सहिष्यन्ति
सक्ष्यन्ति
मध्यम
सहिष्यसि
सक्ष्यसि
सहिष्यथः
सक्ष्यथः
सहिष्यथ
सक्ष्यथ
उत्तम
सहिष्यामि
सक्ष्यामि
सहिष्यावः
सक्ष्यावः
सहिष्यामः
सक्ष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सहिष्यते
सक्ष्यते
सहिष्येते
सक्ष्येते
सहिष्यन्ते
सक्ष्यन्ते
मध्यम
सहिष्यसे
सक्ष्यसे
सहिष्येथे
सक्ष्येथे
सहिष्यध्वे
सक्ष्यध्वे
उत्तम
सहिष्ये
सक्ष्ये
सहिष्यावहे
सक्ष्यावहे
सहिष्यामहे
सक्ष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सोढा
सहिता
सोढारौ
सहितारौ
सोढारः
सहितारः
मध्यम
सोढासि
सहितासि
सोढास्थः
सहितास्थः
सोढास्थ
सहितास्थ
उत्तम
सोढास्मि
सहितास्मि
सोढास्वः
सहितास्वः
सोढास्मः
सहितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ससाह
सेहतुः
सेहुः
मध्यम
सेहिथ
ससाढ
सेहथुः
सेह
उत्तम
ससाह
ससह
सेहिव
सेहिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सेहे
सेहाते
सेहिरे
मध्यम
सेहिषे
सेहाथे
सेहिध्वे
उत्तम
सेहे
सेहिवहे
सेहिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सह्यात्
सह्यास्ताम्
सह्यासुः
मध्यम
सह्याः
सह्यास्तम्
सह्यास्त
उत्तम
सह्यासम्
सह्यास्व
सह्यास्म
कृदन्त
क्त
सहित
m.
n.
सहिता
f.
क्त
साढ
m.
n.
साढा
f.
क्त
सोढ
m.
n.
सोढा
f.
क्तवतु
सोढवत्
m.
n.
सोढवती
f.
क्तवतु
साढवत्
m.
n.
साढवती
f.
क्तवतु
सहितवत्
m.
n.
सहितवती
f.
शतृ
सहत्
m.
n.
सहन्ती
f.
शानच्
सहमान
m.
n.
सहमाना
f.
शानच् कर्मणि
सह्यमान
m.
n.
सह्यमाना
f.
लुडादेश पर
सक्ष्यत्
m.
n.
सक्ष्यन्ती
f.
लुडादेश पर
सहिष्यत्
m.
n.
सहिष्यन्ती
f.
लुडादेश आत्म
सहिष्यमाण
m.
n.
सहिष्यमाणा
f.
लुडादेश आत्म
सक्ष्यमाण
m.
n.
सक्ष्यमाणा
f.
यत्
सोढव्य
m.
n.
सोढव्या
f.
तव्य
सहितव्य
m.
n.
सहितव्या
f.
यत्
सह्य
m.
n.
सह्या
f.
अनीयर्
सहनीय
m.
n.
सहनीया
f.
लिडादेश पर
सेहिवस्
m.
n.
सेहुषी
f.
लिडादेश आत्म
सेहान
m.
n.
सेहाना
f.
अव्यय
तुमुन्
सोढुम्
तुमुन्
सहितुम्
क्त्वा
सोढ्वा
क्त्वा
साढ्वा
क्त्वा
सहित्वा
ल्यप्
॰सोह्य
ल्यप्
॰सह्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
साहयति
साहयतः
साहयन्ति
मध्यम
साहयसि
साहयथः
साहयथ
उत्तम
साहयामि
साहयावः
साहयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
साहयते
साहयेते
साहयन्ते
मध्यम
साहयसे
साहयेथे
साहयध्वे
उत्तम
साहये
साहयावहे
साहयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
साह्यते
साह्येते
साह्यन्ते
मध्यम
साह्यसे
साह्येथे
साह्यध्वे
उत्तम
साह्ये
साह्यावहे
साह्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असाहयत्
असाहयताम्
असाहयन्
मध्यम
असाहयः
असाहयतम्
असाहयत
उत्तम
असाहयम्
असाहयाव
असाहयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असाहयत
असाहयेताम्
असाहयन्त
मध्यम
असाहयथाः
असाहयेथाम्
असाहयध्वम्
उत्तम
असाहये
असाहयावहि
असाहयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असाह्यत
असाह्येताम्
असाह्यन्त
मध्यम
असाह्यथाः
असाह्येथाम्
असाह्यध्वम्
उत्तम
असाह्ये
असाह्यावहि
असाह्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
साहयेत्
साहयेताम्
साहयेयुः
मध्यम
साहयेः
साहयेतम्
साहयेत
उत्तम
साहयेयम्
साहयेव
साहयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
साहयेत
साहयेयाताम्
साहयेरन्
मध्यम
साहयेथाः
साहयेयाथाम्
साहयेध्वम्
उत्तम
साहयेय
साहयेवहि
साहयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
साह्येत
साह्येयाताम्
साह्येरन्
मध्यम
साह्येथाः
साह्येयाथाम्
साह्येध्वम्
उत्तम
साह्येय
साह्येवहि
साह्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
साहयतु
साहयताम्
साहयन्तु
मध्यम
साहय
साहयतम्
साहयत
उत्तम
साहयानि
साहयाव
साहयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
साहयताम्
साहयेताम्
साहयन्ताम्
मध्यम
साहयस्व
साहयेथाम्
साहयध्वम्
उत्तम
साहयै
साहयावहै
साहयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
साह्यताम्
साह्येताम्
साह्यन्ताम्
मध्यम
साह्यस्व
साह्येथाम्
साह्यध्वम्
उत्तम
साह्यै
साह्यावहै
साह्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
साहयिष्यति
साहयिष्यतः
साहयिष्यन्ति
मध्यम
साहयिष्यसि
साहयिष्यथः
साहयिष्यथ
उत्तम
साहयिष्यामि
साहयिष्यावः
साहयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
साहयिष्यते
साहयिष्येते
साहयिष्यन्ते
मध्यम
साहयिष्यसे
साहयिष्येथे
साहयिष्यध्वे
उत्तम
साहयिष्ये
साहयिष्यावहे
साहयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
साहयिता
साहयितारौ
साहयितारः
मध्यम
साहयितासि
साहयितास्थः
साहयितास्थ
उत्तम
साहयितास्मि
साहयितास्वः
साहयितास्मः
कृदन्त
क्त
साहित
m.
n.
साहिता
f.
क्तवतु
साहितवत्
m.
n.
साहितवती
f.
शतृ
साहयत्
m.
n.
साहयन्ती
f.
शानच्
साहयमान
m.
n.
साहयमाना
f.
शानच् कर्मणि
साह्यमान
m.
n.
साह्यमाना
f.
लुडादेश पर
साहयिष्यत्
m.
n.
साहयिष्यन्ती
f.
लुडादेश आत्म
साहयिष्यमाण
m.
n.
साहयिष्यमाणा
f.
यत्
साह्य
m.
n.
साह्या
f.
अनीयर्
साहनीय
m.
n.
साहनीया
f.
तव्य
साहयितव्य
m.
n.
साहयितव्या
f.
अव्यय
तुमुन्
साहयितुम्
क्त्वा
साहयित्वा
ल्यप्
॰साह्य
लिट्
साहयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024