Conjugation tables of saṅgrāma

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstsaṅgrāmaye saṅgrāmayāvahe saṅgrāmayāmahe
Secondsaṅgrāmayase saṅgrāmayethe saṅgrāmayadhve
Thirdsaṅgrāmayate saṅgrāmayete saṅgrāmayante


PassiveSingularDualPlural
Firstsaṅgrāmye saṅgrāmyāvahe saṅgrāmyāmahe
Secondsaṅgrāmyase saṅgrāmyethe saṅgrāmyadhve
Thirdsaṅgrāmyate saṅgrāmyete saṅgrāmyante


Imperfect

MiddleSingularDualPlural
Firstasaṅgrāmaye asaṅgrāmayāvahi asaṅgrāmayāmahi
Secondasaṅgrāmayathāḥ asaṅgrāmayethām asaṅgrāmayadhvam
Thirdasaṅgrāmayata asaṅgrāmayetām asaṅgrāmayanta


PassiveSingularDualPlural
Firstasaṅgrāmye asaṅgrāmyāvahi asaṅgrāmyāmahi
Secondasaṅgrāmyathāḥ asaṅgrāmyethām asaṅgrāmyadhvam
Thirdasaṅgrāmyata asaṅgrāmyetām asaṅgrāmyanta


Optative

MiddleSingularDualPlural
Firstsaṅgrāmayeya saṅgrāmayevahi saṅgrāmayemahi
Secondsaṅgrāmayethāḥ saṅgrāmayeyāthām saṅgrāmayedhvam
Thirdsaṅgrāmayeta saṅgrāmayeyātām saṅgrāmayeran


PassiveSingularDualPlural
Firstsaṅgrāmyeya saṅgrāmyevahi saṅgrāmyemahi
Secondsaṅgrāmyethāḥ saṅgrāmyeyāthām saṅgrāmyedhvam
Thirdsaṅgrāmyeta saṅgrāmyeyātām saṅgrāmyeran


Imperative

MiddleSingularDualPlural
Firstsaṅgrāmayai saṅgrāmayāvahai saṅgrāmayāmahai
Secondsaṅgrāmayasva saṅgrāmayethām saṅgrāmayadhvam
Thirdsaṅgrāmayatām saṅgrāmayetām saṅgrāmayantām


PassiveSingularDualPlural
Firstsaṅgrāmyai saṅgrāmyāvahai saṅgrāmyāmahai
Secondsaṅgrāmyasva saṅgrāmyethām saṅgrāmyadhvam
Thirdsaṅgrāmyatām saṅgrāmyetām saṅgrāmyantām


Future

ActiveSingularDualPlural
Firstsaṅgrāmayiṣyāmi saṅgrāmayiṣyāvaḥ saṅgrāmayiṣyāmaḥ
Secondsaṅgrāmayiṣyasi saṅgrāmayiṣyathaḥ saṅgrāmayiṣyatha
Thirdsaṅgrāmayiṣyati saṅgrāmayiṣyataḥ saṅgrāmayiṣyanti


MiddleSingularDualPlural
Firstsaṅgrāmayiṣye saṅgrāmayiṣyāvahe saṅgrāmayiṣyāmahe
Secondsaṅgrāmayiṣyase saṅgrāmayiṣyethe saṅgrāmayiṣyadhve
Thirdsaṅgrāmayiṣyate saṅgrāmayiṣyete saṅgrāmayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṅgrāmayitāsmi saṅgrāmayitāsvaḥ saṅgrāmayitāsmaḥ
Secondsaṅgrāmayitāsi saṅgrāmayitāsthaḥ saṅgrāmayitāstha
Thirdsaṅgrāmayitā saṅgrāmayitārau saṅgrāmayitāraḥ

Participles

Past Passive Participle
saṅgrāmita m. n. saṅgrāmitā f.

Past Active Participle
saṅgrāmitavat m. n. saṅgrāmitavatī f.

Present Middle Participle
saṅgrāmayamāṇa m. n. saṅgrāmayamāṇā f.

Present Passive Participle
saṅgrāmyamāṇa m. n. saṅgrāmyamāṇā f.

Future Active Participle
saṅgrāmayiṣyat m. n. saṅgrāmayiṣyantī f.

Future Middle Participle
saṅgrāmayiṣyamāṇa m. n. saṅgrāmayiṣyamāṇā f.

Future Passive Participle
saṅgrāmayitavya m. n. saṅgrāmayitavyā f.

Future Passive Participle
saṅgrāmya m. n. saṅgrāmyā f.

Future Passive Participle
saṅgrāmaṇīya m. n. saṅgrāmaṇīyā f.

Indeclinable forms

Infinitive
saṅgrāmayitum

Absolutive
saṅgrāmayitvā

Periphrastic Perfect
saṅgrāmayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria