Declension table of ?saṅgrāmya

Deva

NeuterSingularDualPlural
Nominativesaṅgrāmyam saṅgrāmye saṅgrāmyāṇi
Vocativesaṅgrāmya saṅgrāmye saṅgrāmyāṇi
Accusativesaṅgrāmyam saṅgrāmye saṅgrāmyāṇi
Instrumentalsaṅgrāmyeṇa saṅgrāmyābhyām saṅgrāmyaiḥ
Dativesaṅgrāmyāya saṅgrāmyābhyām saṅgrāmyebhyaḥ
Ablativesaṅgrāmyāt saṅgrāmyābhyām saṅgrāmyebhyaḥ
Genitivesaṅgrāmyasya saṅgrāmyayoḥ saṅgrāmyāṇām
Locativesaṅgrāmye saṅgrāmyayoḥ saṅgrāmyeṣu

Compound saṅgrāmya -

Adverb -saṅgrāmyam -saṅgrāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria