Declension table of ?saṅgrāmya

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmyaḥ saṅgrāmyau saṅgrāmyāḥ
Vocativesaṅgrāmya saṅgrāmyau saṅgrāmyāḥ
Accusativesaṅgrāmyam saṅgrāmyau saṅgrāmyān
Instrumentalsaṅgrāmyeṇa saṅgrāmyābhyām saṅgrāmyaiḥ saṅgrāmyebhiḥ
Dativesaṅgrāmyāya saṅgrāmyābhyām saṅgrāmyebhyaḥ
Ablativesaṅgrāmyāt saṅgrāmyābhyām saṅgrāmyebhyaḥ
Genitivesaṅgrāmyasya saṅgrāmyayoḥ saṅgrāmyāṇām
Locativesaṅgrāmye saṅgrāmyayoḥ saṅgrāmyeṣu

Compound saṅgrāmya -

Adverb -saṅgrāmyam -saṅgrāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria