Declension table of ?saṅgrāmayitavya

Deva

NeuterSingularDualPlural
Nominativesaṅgrāmayitavyam saṅgrāmayitavye saṅgrāmayitavyāni
Vocativesaṅgrāmayitavya saṅgrāmayitavye saṅgrāmayitavyāni
Accusativesaṅgrāmayitavyam saṅgrāmayitavye saṅgrāmayitavyāni
Instrumentalsaṅgrāmayitavyena saṅgrāmayitavyābhyām saṅgrāmayitavyaiḥ
Dativesaṅgrāmayitavyāya saṅgrāmayitavyābhyām saṅgrāmayitavyebhyaḥ
Ablativesaṅgrāmayitavyāt saṅgrāmayitavyābhyām saṅgrāmayitavyebhyaḥ
Genitivesaṅgrāmayitavyasya saṅgrāmayitavyayoḥ saṅgrāmayitavyānām
Locativesaṅgrāmayitavye saṅgrāmayitavyayoḥ saṅgrāmayitavyeṣu

Compound saṅgrāmayitavya -

Adverb -saṅgrāmayitavyam -saṅgrāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria